B 380-14 Śūdraśrāddhavidhi
Manuscript culture infobox
Filmed in: B 380/14
Title: Śūdraśrāddhavidhi
Dimensions: 21.1 x 7.2 cm x 32 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/896
Remarks:
Reel No. B 380-14
Inventory No. 72217
Title Śūdraśrāddhavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material thyasaphu
State complete
Size 21.1 x 7.2 cm
Binding Hole(s)
Folios 19
Lines per Folio 7
Foliation none
Scribe
Date of Copying SAM 753
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/896
Manuscript Features
The end of the manuscript is followed by some other text.
Excerpts
Beginning
❖ śrīgurave namaḥ ||
sū(!)drasya śrāddhaṃ likhyate ||
tatrādau pādaprakṣālanaṃ ||
tāmrapātre candanākṣatakuśapuṣpaṃ datvā || pūrvvābhimukhena sūryyārghaṃ kālayet || adyādi ||
gotram uccārya || pitur uddeśaśāmbaccharīkaśrāddhe kartuṃ śrīsūryyāya ʼrghaṃ namaḥ ||
mohānakālamagnānaṃ janānāṃ jñānaraśma(!)bhiḥ
kṛtam uddharitaṃ(!) yena tan naumi śivabhāskaraḥ(!) ||
śrīsūryyāya puṣpaṃ namaḥ || ||
viśvedevapūrvvābhimukhe sthitvā || || (exp. 4t1–5)
End
āyu[ḥ] prajā dhanaṃ vidhyā svarggaṃ mokṣasukhāni ca |
prayacchantu tathā rājñā(!) nṛṇāṃ caiva pitāmahā(!) ||
āyu[r]vṛddhi[ḥ] paśo[r] vṛddhi[r] vṛddhiprajñāsukhaśriyā |
dharmmasantānavṛddhis tu sa⟨m⟩ntu te saptavṛddhayaḥ ||
jalaṃ bahi[ḥ] kṣipet || kamaṇḍalum adhomukhaṃ kārayet || piṇḍapūjanaṃ || pitara 3 svadhā ||
viśvedeva nandikeśvara ācārya puṣpaṃ namaḥ || kṛtakarmmasākṣiṇe śrīsūryyāya puṣpaṃ namaḥ ||
gṛhalakṣmīmūrttaye puṣpaṃ namaḥ || (exp. 16t7–16b4)
Colophon
iti sū(!)drasya sam(!)vaccharīkaśrāddhavidhiḥ samāptaḥ || samvat 753 || śubham astu sarvvadā
kalyāṇam astu || (exp. 16b4–5)
Microfilm Details
Reel No. B 380/14
Date of Filming 18-12-1972
Exposures 22
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 23-08-2011
Bibliography