B 380-14 Śūdraśrāddhavidhi

Manuscript culture infobox

Filmed in: B 380/14
Title: Śūdraśrāddhavidhi
Dimensions: 21.1 x 7.2 cm x 32 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/896
Remarks:


Reel No. B 380-14

Inventory No. 72217

Title Śūdraśrāddhavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 21.1 x 7.2 cm

Binding Hole(s)

Folios 19

Lines per Folio 7

Foliation none

Scribe

Date of Copying SAM 753

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/896

Manuscript Features

The end of the manuscript is followed by some other text.

Excerpts

Beginning

❖ śrīgurave namaḥ ||


sū(!)drasya śrāddhaṃ likhyate ||


tatrādau pādaprakṣālanaṃ ||


tāmrapātre candanākṣatakuśapuṣpaṃ datvā || pūrvvābhimukhena sūryyārghaṃ kālayet || adyādi ||

gotram uccārya || pitur uddeśaśāmbaccharīkaśrāddhe kartuṃ śrīsūryyāya ʼrghaṃ namaḥ ||


mohānakālamagnānaṃ janānāṃ jñānaraśma(!)bhiḥ

kṛtam uddharitaṃ(!) yena tan naumi śivabhāskaraḥ(!) ||


śrīsūryyāya puṣpaṃ namaḥ || ||


viśvedevapūrvvābhimukhe sthitvā || || (exp. 4t1–5)


End

āyu[ḥ] prajā dhanaṃ vidhyā svarggaṃ mokṣasukhāni ca |

prayacchantu tathā rājñā(!) nṛṇāṃ caiva pitāmahā(!) ||


āyu[r]vṛddhi[ḥ] paśo[r] vṛddhi[r] vṛddhiprajñāsukhaśriyā |

dharmmasantānavṛddhis tu sa⟨m⟩ntu te saptavṛddhayaḥ ||


jalaṃ bahi[ḥ] kṣipet || kamaṇḍalum adhomukhaṃ kārayet || piṇḍapūjanaṃ || pitara 3 svadhā ||

viśvedeva nandikeśvara ācārya puṣpaṃ namaḥ || kṛtakarmmasākṣiṇe śrīsūryyāya puṣpaṃ namaḥ ||

gṛhalakṣmīmūrttaye puṣpaṃ namaḥ || (exp. 16t7–16b4)


Colophon

iti sū(!)drasya sam(!)vaccharīkaśrāddhavidhiḥ samāptaḥ || samvat 753 || śubham astu sarvvadā

kalyāṇam astu || (exp. 16b4–5)


Microfilm Details

Reel No. B 380/14

Date of Filming 18-12-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 23-08-2011

Bibliography